B 332-11 Pāśake(v)alī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 332/11
Title: Pāśake[v]alī
Dimensions: 23.7 x 9.6 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5984
Remarks:
Reel No. B 332-11 Inventory No. 50155
Title Pāśakevalī
Remarks alternative title is Śakunāvalī
Author Garga
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 23.7 x 9.6 cm
Folios 16
Lines per Folio 7–10
Foliation figures in lower right-hand margin on the verso, marginal title: śakunā and word rāma under the foliation
Place of Deposit NAK
Accession No. 5/5984
Manuscript Features
On the exposure 2 is written:
… pustakam idaṃ śrīkṛṣnajośī atha pāśakeralīnāma śakunāvalī prāraṃbhaḥ || 1 ||
śrīganeśāya namaḥ ||
marutena kathitaṃ samyak maṇibhadreṇa pṛchitaṃ (!) ||
lokānāṃ hitakāmyāyai (!) horājñānam auttaraṃ || 1 ||
…
Excerpts
Beginning
|| || śrīvaradamūrttir jayati ||
oṃ namo bhagavati kūṣmādinī (!) sarvakāryaprasādhini
sarvani(2)mittaprakāśinī ehye hi uru uru tvara
varade vadehi li 2 mātaṃgi satyaṃ vrūhi 2 svahā (!) ||
(3) [[(ya)t satyaṃ triṣu lokeṣu yat satyaṃ brahmavādiṣu ||
pativratāṣu yat satyaṃ tat satyaṃ iha dṛśyatāṃ ||
yat satyaṃ (lokapā)nām indre vaiśravaṇe tathā ||
tena satyena sakalaṃ idaṃ jñānaṃ prasidhyatu || ]]
satyena dhāryate pṛthvī satyena tapate ravi (!) ||
satyena vāyavo yāṃti satyaṃ (!) sarvaṃ prati(4)ṣṭhitaṃ || 1 || (fol. 1v1–4)
End
na spṛśyārthasya sarvasya kṣipraṃ lābho bhaviṣyati ||
(1) ekenaiva tu māsena athavā divasena tu || 178 ||
jainamāsīj jagadvaṃdyo gargo nāma mahāmu(2)niḥ ||
tena svayaṃ nigīrṇeyaṃ satpīpāsakakevalī (!) || 178 (!) || (fol. 16r8–16v2)
Colophon
iti śrīgargaṛṣi (!)viracitā (3) pāśakevalī samāptaḥ (!) || || (fol. 16v2–3)
Microfilm Details
Reel No. B 332/11
Date of Filming 31-07-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 24-01-2006
Bibliography