B 332-11 Pāśake(v)alī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 332/11
Title: Pāśake[v]alī
Dimensions: 23.7 x 9.6 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5984
Remarks:


Reel No. B 332-11 Inventory No. 50155

Title Pāśakevalī

Remarks alternative title is Śakunāvalī

Author Garga

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.7 x 9.6 cm

Folios 16

Lines per Folio 7–10

Foliation figures in lower right-hand margin on the verso, marginal title: śakunā and word rāma under the foliation

Place of Deposit NAK

Accession No. 5/5984

Manuscript Features

On the exposure 2 is written:

… pustakam idaṃ śrīkṛṣnajośī atha pāśakeralīnāma śakunāvalī prāraṃbhaḥ || 1 ||

śrīganeśāya namaḥ ||

marutena kathitaṃ samyak maṇibhadreṇa pṛchitaṃ (!) ||

lokānāṃ hitakāmyāyai (!) horājñānam auttaraṃ || 1 ||

Excerpts

Beginning

|| || śrīvaradamūrttir jayati ||

oṃ namo bhagavati kūṣmādinī (!) sarvakāryaprasādhini

sarvani(2)mittaprakāśinī ehye hi uru uru tvara

varade vadehi li 2 mātaṃgi satyaṃ vrūhi 2 svahā (!) ||

(3) [[(ya)t satyaṃ triṣu lokeṣu yat satyaṃ brahmavādiṣu ||

pativratāṣu yat satyaṃ tat satyaṃ iha dṛśyatāṃ ||

yat satyaṃ (lokapā)nām indre vaiśravaṇe tathā ||

tena satyena sakalaṃ idaṃ jñānaṃ prasidhyatu || ]]

satyena dhāryate pṛthvī satyena tapate ravi (!) ||

satyena vāyavo yāṃti satyaṃ (!) sarvaṃ prati(4)ṣṭhitaṃ || 1 || (fol. 1v1–4)

End

na spṛśyārthasya sarvasya kṣipraṃ lābho bhaviṣyati ||

(1) ekenaiva tu māsena athavā divasena tu || 178 ||

jainamāsīj jagadvaṃdyo gargo nāma mahāmu(2)niḥ ||

tena svayaṃ nigīrṇeyaṃ satpīpāsakakevalī (!) || 178 (!) || (fol. 16r8–16v2)

Colophon

iti śrīgargaṛṣi (!)viracitā (3) pāśakevalī samāptaḥ (!) || || (fol. 16v2–3)

Microfilm Details

Reel No. B 332/11

Date of Filming 31-07-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 24-01-2006

Bibliography